- नव _nava
- नव a.1 New, fresh, young, recent; चित्तयोनिरभवत्पुनर्नवः R.19.46; एते वयं पुनर्नवीकृताः स्मः Ś.5; क्लेशः फलेन हि पुनर्नवतां विधत्ते Ku.5.86; U.1.19; R.1.83;2.47;3.53; 4.3,11; Śi.1.4; नववयसि Mu.3.3.; Śi.3.31; Ki.9.43.-2 Modern.-वः 1 A crow.-2 Praise.-3 A young monk, novice; Buddha.-वम् ind. Recently, newly, lately, not long ago.-Comp. -अङ्गी a woman. नवाङ्गी कुरङ्गी दृगङ्गीकरोतु Jagannātha.-अन्नम् 1 new rice or grain.-2 a ceremony performed on first eating the new rice.-अम्बु n. fresh water.-अहः the first day of a fort- night.-इतर a. old; न च योगविधेर्नवेतरः स्थिरधीरा परमात्म- दर्शनात् (विरराम); R.8.22.-उद्धृतम् fresh butter.-ऊढा, -पाणिग्रहणा 1 a newly married woman, a bride; आस्तां मानसतुष्टये सुकृतिनां नीतिर्नवोढेव वः H.1.185. Bh.1.4; नवपाणि- ग्रहणां वधूमिव (सदयं बुभुजे) R.8,7.-2 a kind of heroine (in dramas); "लज्जाभरपराधीनरतिर्नवोढा"; बलान्नीता पार्श्वं मुख- मनुमुखं नैव कुरुते, धुनाना मूर्धानं क्षिपति वदनं चुम्बनविधौ । हृदिन्यस्तं हस्तं क्षिपति गमनारोपितमना, नवोढा वोढारं रमयति च सन्तापयति च ॥ Ras. M.-कारिका, -कालिका, -फलिका 1 a woman newly married.-2 a woman in whom menstruation has recently commenced.-छात्रः a fresh student, novice, tyro.-द्वीपः N. of a place (modern Nuddea, at the confluence of भागीरथी and जलङ्गी).-नी f.-नीतम् fresh butter; अहो नवनीतकल्पहृदय आर्यपुत्रः M.3. दुग्धोत्थं नवनीतं तु चक्षुष्यं रक्तपित्तनुत् Āyurveda. ˚धेनुः A cow made of butter, fit to be offered to a Brahmaṇa.-नीतकम्, -नीतजम् 1 clarified butter.-2 fresh butter.-पाठकः a new teacher.-प्रसूता a woman who has lately brought forth (a child).-प्राशनम् eating of new rice.-मल्लिका, -मालिका a kind of jasmine.-यज्ञः an offering of the first fruits of the harvest.-यौवनम् fresh youth, bloom or prime of youth. (-ना) a young woman.-राजस् f. a girl who has recently menstruated.-वधूः, -वरिका 1 a newly-married girl.-2 a daughter-in-law.-वल्लभम् a kind of sandal.-वस्त्रम् new cloth.-शस्यम् the first fruits of the year's harvest.-शशिभृत् m. an epithet of Śiva; रक्षाहेतोर्नवशशिभृता वासवीनां चमूनामत्यादित्यं हुतवहमुखे संभृतं तद्धि तेजः Me.45.-श्राद्धम् a श्राद्ध performed on odd days after death i. e. on the third, fifth, seventh, ninth, eleventh.-सारः a kind of Āyurvedic decoction; नवसारो भवेच्छुद्धश्चूर्णतोयैर्विपाचितः । दोलायन्त्रेण यत्नेन भिषग्भिर्योगसिद्धये ॥ Vaidyachandrikā.-सूतिः f.,-सूतिका 1 a milch-cow.-2 a woman recently delivered.
Sanskrit-English dictionary. 2013.